________________
५४
-
1
अध्यात्मतत्त्वालोकः ।
१०५
"यथा मनःसारथिरिन्द्रियाश्वान् ' 'युद्धे तथा ते विषयेषु यान्ति ।
निपातयन्त्याशु च तत्र जीवमतोऽधिकः कः परतन्त्रभावः ! ॥
t
विनश्वरं विश्वमसारमेतत्
ज्ञात्वा स्थिरीकृत्य मनः स्वकीयम् । विचारयान्तःकरणे यथावत् कल्याणसंसाधनमात्मनः क्व ॥
१०७
स एव धीरो बलवान् स एव
1
' स एव विद्वान् स पुनर्महात्मा ।
*
'येनेन्द्रियाणामुपरि स्वसत्ता विस्तारिता मानसनियेन ॥
१०१
'नितेन्द्रियं शान्तमनः प्रतिष्ठितं कषायमुक्तं ममताविवर्जितम् ।
" विरक्तिभानं स्तुमहे महात्मकं
स एव सारं लभते स्म जीवनात् ॥
[ प्रथम