________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
येनैव देहेन विवेकहीनाः - संसारवीन परिपोषयन्ति । • तेनैव देहेन विवेकमानः
संसारबीनं परिशोषयन्ति ।
, मिष्टान्नमोगं कुरुतः समान
द्वौ मानुषावेकतरस्तु तत्र-। बध्नाति कर्माणि निहन्ति चान्यो
मोहे विवेके च विजृम्ममाणे ॥
, चेद् धावतो जीववधो न जातो
- जातः पुनः पश्यत एव यातः । * तथापि हिसाफलमादिमे स्या
न्मूढे, द्वितीये न घृतोपयोगे ॥
अशुद्धमन्तःकरण भ्रमाय
विशुद्धमन्तःकरणं शिवाय । मनोमलानां प्रतिघात एव
महत्तम पौरुषमामनन्ति ।।