________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
२९
न तत् सुखं बिभ्रति भूमुनोऽपि . न तत् सुखं स्वर्गसदो न चेन्द्राः । यस्मिन् सुखे तुष्टमनःप्रभूते
विवेकिनो निर्गमयन्ति कालम् ।।
कामोद्भव शर्म यदस्ति लोके
दिव्यं च देवालयसङ्गतं यत् । तृष्णाक्षयोद्धतसुखश्रियोऽये
खद्योतवद् भानुमतस्तदल्पम् ॥
३१
• इहास्ति को नाम विधाय यत्र
ममत्वभावं सुखमाप्नुयाम! । सर्वेऽपि कर्माशयबन्धमानः
करोतु खल्वात्महितं कुतः का! ॥
३२
सर्वे 'च तृष्णानलतापतप्ताः
शक्नोति कस्यापयितुं शर्म क. ।। क्रियेत सम्बन्धविधिश्च केन !
न तस्य हि क्वापि फलावहत्वम् ॥