________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
अध्यात्मपीयूषमनक्षगम्य
पीत्वा कणेहत्य विर्ष निनध्नु । अनादिकर्मप्रचयात्मक ये
त्रिधा प्रवन्दे परमात्मनस्तान् ॥
हत हहा । शास्त्रविशारदत्व
____ मनर्थहेतुश्च वचःपटुत्वम् । विज्ञानवेत्तृत्वमपार्थक च
नास्वादितोऽध्यात्मसुधारसश्चेत् ।।
ज्ञानस्य भक्तेस्तपसः क्रियायाः
प्रयोजनं खल्विदमेकमेव । चेतःसमाधौ सति कर्मलेप
विशोधनादात्मणप्रकाशः ॥
ध्यान च मौनं च तप. क्रिया च
नाध्यात्ममार्गाभिमुखीभवेच्छेत् । न तर्हि कल्याणनिबन्धन स्याद्
युक्ता हि लक्ष्यामिमुखी प्रवृत्तिः ॥