________________
अध्यात्मतत्त्वालोकः ।
[अष्टम
न निश्चितं किञ्चन कर्मकाण्ड
न निश्चितः कश्चन सम्प्रदायः । मोक्षस्य लामाय वदन्ति सन्तस्तत्प्राप्तिमूलं तु समत्व एव ।।
२२ कषायनिर्घातनकर्मशीला
श्चारित्रसंशोधनदत्तचित्ताः। महाशयाः क्वापि हि मम्प्रदाये
निःसशयं मोक्षमवाप्नुवन्ति ।।
धर्मस्य तवं परमार्थभूत
वदन्ति सर्वे समभाववृत्तिम् । यतेत यस्तत्र शिवं स गामी
युक्तं न धर्मान्तरवैमनस्यम् ॥
ज्ञानस्य शाखा भुवि मिन्नमिन्ना
_श्चारित्रतत्वं पुनरेकमेव । तदेव च ज्ञानफल विधेय
न धर्मभेदे विषमाशयः स्यात् ॥