________________
२४२
अध्यात्मतत्त्वालोकः ।
[सप्तम
मानसवृत्तिनिरोधं
सम्प्रज्ञातेतरप्रकारतया। योग वदन्ति तन्ज्ञा
ध्यानविशेषोऽत्र च प्रथमः ॥
वृत्तिक्षयस्वरूपोऽ
सम्प्रज्ञातोऽस्ति, वृत्तयो मनसः । क्षीणा भवन्ति सर्वाः
केवलबोधस्तदोदेति ॥
देहस्य वृत्तयः खल्लु
यदा निरुद्धा भवन्ति तत्कालः । योगोऽसम्प्रज्ञाताद्
न मिद्यते निर्वतिद्वारम् ।।
अध्यात्म भावना ध्यान
समता वृत्तिसंक्षयः । इत्येवमप्यनूचाना
ऊचाना योगपद्धतिम् ॥