SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्ववालोकः । १७ देदीप्यमाना गुणगौरवेण महाशया ये सुजना जगत्याम् । गुण तैषां बहुमानभावी यस्त प्रमोदं परिकीर्तयन्ति ॥ २३० १८ दीनपु दारिद्र्यपराहतेषु क्लिष्टेषु भीतेषु च रोगितेषु वृत्ति प्रतीकारपरायणा या कारुण्यभावः परिकीर्त्तिता सा ॥ १९ जगद् विचित्र भविभिर्विचित्रे - विचित्रकर्मेरितवृत्तिभाग्भिः । भजन्ति माध्यस्थ्यमवेक्ष्य धीरा दुष्टेप दुष्टाचरणस्य कोऽर्थः ॥ २० ध्यानं पुनः स्याद् ध्रुवमासुहूर्ताद एकाग्रसम्प्रत्ययलक्षणं तत् । आज्ञागपायं च विपाकतत्त्व संस्थानमाचयतीह योगी ॥ --
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy