________________
अध्यात्मतत्त्ववालोकः ।
१७
देदीप्यमाना गुणगौरवेण महाशया ये सुजना जगत्याम् । गुण तैषां बहुमानभावी
यस्त प्रमोदं परिकीर्तयन्ति ॥
२३०
१८
दीनपु दारिद्र्यपराहतेषु क्लिष्टेषु भीतेषु च रोगितेषु
वृत्ति प्रतीकारपरायणा या
कारुण्यभावः परिकीर्त्तिता सा ॥
१९
जगद् विचित्र भविभिर्विचित्रे - विचित्रकर्मेरितवृत्तिभाग्भिः ।
भजन्ति माध्यस्थ्यमवेक्ष्य धीरा दुष्टेप दुष्टाचरणस्य कोऽर्थः ॥
२०
ध्यानं पुनः स्याद् ध्रुवमासुहूर्ताद
एकाग्रसम्प्रत्ययलक्षणं तत् ।
आज्ञागपायं च विपाकतत्त्व
संस्थानमाचयतीह योगी ॥
--