________________
२२८
अध्यात्मतत्त्वालोकः ।
१३
नारीपशुक्लीत्रकुशीलवर्ज स्थान विविक्तं किमपि श्रयेत ।
नानासनानामपि यत् स्थिरं च सुखं च भासेत तदाश्रयेत ॥
१४
ध्यानाय कालोsपि मतो न कोऽपि
यस्मिन् समाधिः समयः स शस्यः । ध्यायेन्निषण्णः शयितः स्थितो वाs
वस्था जिता कापि मतानुकूला ॥
१५
ध्यानस्य सिद्धचै दृढभावनानामावश्यकत्वं विबुधा वदन्ति ।
मैत्री प्रमोद करुणामुपेक्षां
युञ्जीत, तद् ध्यानमुपस्करोति ॥
१६
सर्वेऽपि जीवाः सुखिनो भवन्तु
मा कोऽपि पापाचरणानि कार्षीत् ।
एव जगज्जन्तुषु चित्तवृत्ति
कल्याणभावां प्रवदन्ति मैत्रीम् ॥
[ पछँ