________________
२२६
अध्यात्मतत्त्वालोकः ।
नहीन्द्रियार्थेषु यदाऽनुरन्येद् रागं च रोषं च परो निहन्तुम् ।
आरूढवान् योगमसौ तदानीं
भवेत् स्थिरात्मा शमवाहिचेताः ॥
ܘܐ
निर्मीतिको निश्चलनासिकाग्र
दृष्टिः प्रसन्नाननपुण्डरीकः 1
लिष्टष्ठयुग्मोरदने रदांश्चाऽ
स्पृशन् सुसंस्थान इतप्रमादः ॥
स्पृहाविमुको निजभूषनेऽपि प्रभूतसंवेगसरोनिमग्नः ।
अमात्रकारुण्यपदं भवश्री
पराङ्कुखो हर्षयितेक्षमाणान ॥
१२
एवविधो निष्ठितकर्मयोगः
श्रीज्ञानयोगेन समाहितात्मा ।
ध्याने प्रवेशं कुरुते सुघोर
कर्माटवीज्वालनदाववहौ ||
[ पष्ठ
(त्रिभिर्विशेषकम् )