________________
२१६
अध्यात्मतत्त्वालोकः ।
[पञ्चम
लोकोऽस्ति जीवैश्च जडैश्च पूर्णो
यथा तथा तत्परिचिन्तनं यत् । सा भावना लोकविचाररूपा
मनोक्शीकारफळप्रधाना ॥
जगत् समुद्धत्तुमनल्पदुःख
__ पङ्कादहो ! कीडश एष धर्म । प्रादर्शि लोकोत्तरपूरुषैर्यनिषेवणादात्ममहोदयः स्यात् ! ॥
३९ उक्तः क्षमा मार्दवमानव च
शौचं च सत्यं तपसंयमौ च । त्यागस्तथाऽकिञ्चनता तथैव
ब्रह्मेति धर्मो दशधा शुभाय ॥
सडिष्टकर्मस्वबलीभवत्सु
जातेऽपि योग्ये नरजन्मलाभे । यथार्थकल्याणपथानुकूला
तत्त्वप्रतीतिबहुदुर्लभत्वा ॥