________________
२०८
अध्यात्मतत्त्वालोकः ।
[पञ्चम
सुधाघनो वर्षति माम्यरूपो
मनोभुवां यस्य महाशयस्य । संसारदावानलदाहतापोऽ-- नुभूतिमास्कन्दति कि तदीयाम् ! ॥
२२ आत्मानमात्मा परतो विभिन्न
यदाऽऽस्मना साध्वनुबोभवीति । प्रकाशते तस्य तदा समत्व
मशक्यलाभ विबुधेश्वराणाम् ॥
२३ अधिष्ठिते मोहमृगेश्वरेण
__ भयङ्करे दोषवने महत्या । ममत्वरूपन्वलनार्चिषा ये
दाहं ददुस्ते परिनिष्ठितार्थाः ।।
निसर्गवेग अपि देहमानो
___ यद्दर्शनाच्छान्तिमवाप्नुवन्ति । अन्यत्र साम्यान्न तदस्ति किश्चित्
तदेव देवस्य परा विभूतिः ॥