________________
१९८
अध्यात्मतत्त्वालोकः ।
पञ्चम
आत्मस्वरूपं खलु मोक्षतत्व
तदात्मशुद्धेन भवत्यभाव । कषायराहित्यमियं च तस्मात्
नत्रैव मुक्तिः परिवेदितव्या ।।
कपायरोषाय जितेन्द्रियत्व
जितेन्द्रियत्वाय मनोविशुद्धिः । मनोविशुद्धय समता पुनः साs
ममत्वतस्तत् खलु भावनामिः ॥
भीमाद् भवाम्भोनिधितो भयं चेत्
तदेन्द्रियाणां विनये यतेत । सरित्सहस्त्रापरिपूर्यसिन्धु
मध्योपमानं वहतामतृप्तौ ॥
देहान्तदुःख गजमीनभृङ्ग
पतङ्गसारङ्गकुलं प्रयाति । ससार एकैकहृषीकदोषात्
का तर्हि सर्वाक्षरतस्य वार्ता ! ॥