________________
अध्यात्मतत्त्वालोका ।
[चतु
लोमादितास्ते मरणस्य काले
किञ्चित् किमादातुमलम्बभूवुः ।। एकाकिनो रकमुखास्तु यातास्तस्मात् त्यजेल्लोमवशम्वदत्वम् ।।
(युग्मम्)
केनापि साधं न गता घरेयं
लोभेन ताम्यन्ति वृथैव लोकाः । विवेकमाधाय विचार्यते चेत्
सन्तोष एवं प्रतिभाति सौख्यम् ॥
कृते प्रयासे प्रचुरेऽपि नेष्ट
___ संसिद्धिमाप्नोति यदा तदानीम् । सद्दिश्यते किन्तु विचारणीयं
यदस्मदीयं न हि तत् परेषाम् ॥
बहुप्रयत्नैरपि नार्थसिद्धि.
कस्याप्ययत्नादपि कार्यसिद्धिः । एतन्महत् कर्मबलं विचार्याs
निष्टप्रसङ्गे नहि खेदवान् स्यात् ॥