________________
अध्यात्मतत्त्वालोकः ।
७३
चेत् सात्त्विकस्ते पुरुषाभिमानो यद्यस्ति लोकापदोपलिप्सा ।
स्फार परिस्फारय तर्हि लोभवप्रं प्रभङ्गं पुरुषार्थमुच्चैः ॥
१९०
७४
ये स्वेच्छया पूरयितुं क्षमन्ते
न शाकतोऽपि स्वकुक्षिरन्ध्रम् | आन्दोलितान्तःकरणा विचित्राssकांक्षासमीरेण भवन्ति तेऽपि ॥
७५
लोभार्दितः कि सहते न कष्टं
लोभाsserः कि न करोति कर्म ? |
करोत्यनर्थं पितृबान्धवानामप्याशु लोभच्छुरिकाहताक्षः ||
७६
संक्लेश्य ये निष्करुणं प्रना स्व ततो गृहीत्वा पुपुपुः स्वकोषम् ।
भयङ्करं भूरि विधाय युद्ध
[ चतुर्थ
मदीदृशन् ये प्रलयावभासम् ॥