________________
१६४
अध्यात्मतत्त्वालोकः ।
चतुर्थ
प्रकम्पमानौष्ठक-रकनेत्र
प्रस्वेदसंक्लिन्नमुखारविन्दः । क्रुध्यन् समालाक्य विचारशीले
मन्यिः कृपापात्रतया न्वरीव ॥
२२ न्वरातुरे कुर्वति दुवचौसि
यथा न कोपः क्रियते दयातः । तथा दयाष्टित एव श्यः
क्रोधन्वराद् दुर्वचनानि कुर्वन् ॥
.
वनस्पतित्वे च पिपीलिकात्वे
समागतोऽनेकश एष आत्मा। तदाऽभिमानो गलितोऽस्य कुत्र
न सह्यते सम्प्रति दुर्वचा यत् ! ॥
२४ आक्रोशशान्तिर्मधुरैर्वचोमि
राक्रोश आक्रोशत एति वृद्धिम् । प्रदीपनस्य प्रशमाष वारि
क्षेप्यं न तूत्तेनकमिन्धनादि ।।