________________
१५८
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
क्रोधस्य तस्य प्रशमे क्षमा क्षमा
क्षमाऽऽत्मसाम्रान्यसमुत्कचेतसाम् । या संयमारामविशालसारणिः क्लिष्टाघभूमीवरभेदनाशनिः ।।
(युग्मम् )
क्रोधः कषायो मृदु-मध्य-तीबाऽऽ
दिभिः प्रकारेहुमिः प्रसिद्धः। याक्स्वरूपः स उदेति ताह- .
रसानुविद्धं वितनोति कर्म ॥
११.
योगस्य पन्थाः परमस्तितिक्षा
नतो महल्यात्मवलस्य पुष्टिः। यस्तामृतेऽभीप्सति योगलक्ष्मी
हलाहलाद वाञ्छति जीवितं सः॥
१२ अकारणं वाऽल्पककारणं वा ' __यदा तदा क्रुध्यति निर्बलात्मा । एवं च दोषाक्रमणास्पदीसन्
स्वजीवन दुःखितमातनोति ॥ , , . ,