________________
१५४
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
आत्मस्वरूप प्रथम प्रवेध
योगप्रवासोत्सुकतां वहद्भिः । स एव योगस्य यदस्ति भूमि
राकाशचित्रोपममन्यथा स्यात् ।।
क्षेत्रे परैरात्मनि कृष्यमाणे
योगेन यत्नैः सततं यथावत् । सम्पद्यते सम्पदनन्त-नित्या
विज्ञानवीर्यप्रमदस्वरूपा ॥
इद पदार्थद्वितये समस्त
मन्तवन्न व्यतिरिच्यतेऽतः । जडस्तथा चेतन इत्यमू द्रौ
जडेन चैतन्यमुपावृतं नः ॥
प्रसिद्धमेतच जडस्य योगात्
क्लेशान् विचित्रान् सहते सदाऽऽत्मा । स्वरूपवोधेऽखिलभूतराशेः
पृथक्तया दुःखपदं कुतः स्यात् ।।