________________
१४४ अध्यात्मतत्त्वालोकः । [तृतीय
“१२१ प्रत्याहृतेन्थिविमेदनेन
स्फुरद्विवेकोन्न्वलमानसानाम् । संसारचेष्टा प्रतिभाति बालधूलीगृहक्रीडनसन्निमैव ॥
१२२ तत्त्वं परं न्योतिरिह ज्ञरूप
वैकल्पिकः सर्व उपप्लवोऽन्यः। ' एवं च भोगो भवमोगिभोगाssभोगस्वरूपः प्रतिभासतेऽत्र ।
१२३ ततश्च कान्ताशि सम्प्रवेश
स्ताराप्रभासनिमदर्शनायाम् । चित्तस्य देशे स्थिरबन्धनं यत् तां धारणामत्र वदन्ति सन्तः ॥ .
१२४ योगस्य षष्ठाङ्गमिहोपगम्य
स्वसाधने यात्यधिक विकासम् । स्थिरस्वभावादिह नान्यमुच्च
स्वधर्मरक्तन भवाय भोगाः ।।