________________
१३८
अध्यात्मतत्त्वालोकः ।
[तृतीय
१०९
समासु वादप्रतिवादजल्या
विशारदानां विविधा भवन्ति । तत्त्वान्तसिद्धिनहि लभ्यते तैईष्टान्तभूतस्तिलपीलकोऽत्र ॥
११० एकेऽमियुक्ता अमुकं पदार्थ
यथानुमानः परिकल्पयन्ति । अन्येऽभिरूपा अमुमेव भाव
मन्यस्वरूपं प्रतिपादयन्ति ॥
अतीन्द्रियार्था यदि हेतुवादै
विनिश्चयस्यैकपदीमुपेयुः। एतावत. कालत एव ते स्यु
विनिश्चिता विश्वविशारदेषु ॥
११२ न वादमानि च तर्कशास्त्रात्
प्रकाशमायात्यकृतात्मनां धीः । तत्वस्य सिद्धेः परमस्तु पन्था
योगः सतां सम्मत एक एव ॥