________________
१३६
अध्यात्मतत्त्वालोकः ।
[तृतीय
मिथ्यात्वमस्मिश्च शां चतुष्का
वतिष्ठते ग्रन्थ्यविदारणेन । अन्यविभेदो भवति स्थिरायां
तद् हक्चतुष्केऽत्र न सूक्ष्मबोधः ॥
अवेद्यसवेद्यपदामिधेयो
मिथ्यात्वदोषाशय उच्यते स्म । • उपोदये तत्र विवेकहीना. .
अधोगति मूढधियो व्रजन्ति ।
मिथ्यात्वदोषस्य पराजयेन
संसारदुःखौघनिबन्धनस्य । । . सत्सङ्गतो दुर्गतिकारणस्य कुतर्कराहोः प्रपलायनं स्यात् ॥ .
१०८ शमाम्बुवाहे प्रतिकूलवातं
मद्बोधपढ़े च हिमोपपातम् । श्रद्धानशल्यं स्मयपोषकं च
निनं हितं घ्नन्ति कुतर्कमेत्य ॥