________________
१३४
अध्यात्मतत्त्वालोकः।
तृतीय
• प्रपूरणं तस्य च पूरकः स्यात्
स्थिरीकृतिस्तस्य च कुम्भकः स्यात् । 'एकस्वभावा न हि योगकाराः,
केचित् ततो यान्ति पर्थशेन ॥
१०२ स्याद् भावतः प्राणयमस्तु वाह्य- .
___ भावस्य रेकाद् अथ पूरणन-1 । 'विवेकमावस्य समुज्ज्वलस्य । स्थिरीकृतेर्वास्तवमेतदङ्गम् ॥
१०३ , ' खीतोऽपि पुत्रादपि मित्रतोऽपि
। धर्मः प्रियः स्यान्निनकासुतोऽपि । , । क्षिपेत धमार्थमसूनपि स्वान् ,
प्राणान्तकप्टेऽपि न तु त्यजेत् तम् ॥'
'.. एवं भवक्षारपयोनिरासात्
तत्त्वश्रुतिस्वादुनलेन पुण्यम्- । । । ' बीनं प्ररोहप्रवणं करोति
' , सम्यमतिः सद्गुरुभूरिभक्तिः ।।. . ..