________________
अध्यात्मतत्त्वालोकः ।
तृतीय
वितर्कवाधे प्रतिपक्षचिन्तनाद • योगस्य सौकर्यमवेक्ष्य योगिनः ।। - यमेषु योगस्य बभाषिरेऽङ्गतां . . . : ... विनापनेता प्रथम हि युज्यते ॥ , ..".
.,
हिसादयः सन्ति वितर्कसंज्ञकाः . . , प्रत्येकमेते खलु सप्तविंशतिः।। कृतस्तथा कारणतोऽनुमोदनात्
क्रोधेन लोमेन च मोहतः पुनः ॥
नवेति मेदा मृदु-मध्य-तीन
भैदेस्त्रिमिः सन्ति यथोक्तसंख्याः। प्रत्येकमेते मृदु-मध्य-तीबाविधा पुनः स्युमदु-मध्य-तीनैः॥
(युग्मम्)
अनन्तमज्ञानमनन्तदुःखं
फले अमीषां नितरां विमान्ये । अतः प्रकर्ष समुपेयुषां यत्
फलं यमानामभिधीयते तत् ।। ...