________________
अध्यात्मतत्त्वालोकः ।
तृतीय
आक्रान्तविश्वत्रितयोऽपि लोभ
महार्णवस्तैः प्रसरन् निरुद्धः । यमोऽशतोऽप्येष समाश्रितो ये
रेवंविधाः स्युपहिणोऽपि धन्याः ॥ . ,
आरम्भभारा भववृक्षमूल
परिग्रहः कारणमस्त्यमीषाम् । तस्मादवश्यं नियतप्रमाणं
परिग्रहं संविदधीत गेही ॥
'एतानहिंसादियमान् स्वशक्ते
रहन्ति सम्पालयितुं समयाः । धमोऽस्त्ययं सार्वजनीन एव
स्वाभाविकी जीवननीतिरेपा ॥
धीरैरहिसाप्रमुखा यमा दिशा
कालाधवच्छिन्नतया विवनिताः । - ते सार्वभौमा उदिता महावतं
वितर्कमा प्रतिपक्षचिन्तनम् ॥