________________
अध्यात्मतत्त्वालोकः ।
[तृतीय
२५ यतः परिक्लेशमुपैति जन्तु- '
भषित सत्यामपि तां न वाचम् । पृष्टोऽपि जल्पेन कदापि मर्मा--
वित् कर्कशं वैरनिबन्धनं च ॥
पुनन्ति ते स्वीयपदारविन्दः ।
पृथ्वीतलं सुन्दरमागधेयाः । येषां मनोवाकरणालयेषु मृषा विषं नो लभते प्रवेशम् ॥
२७ प्लुष्टोऽप्यहो । प्रज्वलिताग्निना दुः
सान्द्रीभवेत्, दुर्वचसा न लोकः । वाक् सूनृता यं तनुते प्रमोद
न चन्दन तं न च रत्नमाला ॥
विनश्वरी श्राश्चपलाश्च भोगाः
स्वार्थैकबद्धाः स्वजना समग्राः । अतः किमर्थ क्षणभङ्गुरेऽस्मिन्
विश्वे मृषावाद उपासनीयः ।।