________________
अध्यात्मतत्त्वालोकः ।
[तृतीय
मोक्षः स दुःखाननुविद्धमेवाऽ
नन्तं सुख शाश्वतमस्ति यत्र । समग्रकर्मक्षयलक्षणोऽसौ
नास्ति मुक्तिः सति कर्मलेशे ॥
स्वर्गापवर्गों भवतो विमिन्नौ
__ स्वर्गाद् यतः स्यात् पतनं न मोक्षात् । स्वर्ग सुखश्रीः पुनरिन्द्रियोत्था
ज्ञेया परब्रह्ममयी तु मोक्षे ॥
सकर्मकाकर्मकतो द्विधाऽऽत्माऽऽ
दिमस्तु संसारितया प्रसिद्धः । अकर्मको निर्वत-मुक्त-सिद्ध
ब्रह्मादिशब्दैरभिधीयते च ॥
मोक्षाप्तये योगविदः पुराणा
योगस्य पन्थानमदीदृशन्नः । अष्टाङ्गमेदः स पुनः प्रसिद्धः
प्रयते किचन तत्स्वरूपम् ।।