________________
अध्यात्मतत्त्वालोकः ।
[द्वितीय
अध्यात्मदृष्टया च शरीरदृष्टचाऽ- ' ' . प्युपोषितं खल्वपि सूपयोगि । मनोमलान् देहमलानपास्य भवेददी जीवनलाभहेतुः ॥
२६ समीपवास परमात्मभूते
वदन्ति धीरा उपवासशब्दात् । कषायवृत्तेविषयानुषते--
स्त्याग विना सिध्यति नोपवासः ॥
न वास्तवो भोजनमात्मधर्मों
देहस्य सङ्गेन विधीयते तु । तस्मादनाहारपदोपलव्ध्यै
युक्तं तपोऽप्यम्यसितुं स्वशत्या ॥
न यत्र दुनिमुपस्थित स्याद्
योगा न हानि समवाप्नुवन्ति । सीणानि न स्युः पुनरिन्द्रियाणि
कुर्यात् तपस्तत् सुविचारयुक्तम् ।।