________________
दसमं सालिहीपियज्झयणं ।
॥ उक्खेवो॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं सावत्थी नयरी । कोट्ठए चेइए । जियसत्तू राया ॥२७२॥
तत्थ णं सावत्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ अड़े दित्ते। चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वडिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओचत्तारिवया दसगोसाहस्सिएणं वएणं । फग्गुणी भारिया ॥ २७३॥
सामी समोसढे। जहा आणन्दो तहेव गिहिधम्म पडिवजइ। जहा कामदेवो तहा जेट्ठ पुत्तं ठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णचि उवसंपजिचाणं विहरइ । नवरं निरुवसग्गाओ एक्कारस वि उवासग' पडिमाओ तहेव भाणियव्वाओ। एवं कामदेवगमेणं नेयत्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई। महाविदेहे वासे सिज्झिहिइ ॥२७४॥ • दसण्ह वि पण्णरसमे संवच्छरे वट्टमाणाणं चिन्ता। दसण्ह वि वीसं वासाई समणोवासयपरियाओ॥२७५ ॥