________________
नवमं नन्दिणीपियज्झयणं ।
॥ उक्लेवो॥ एवं खल, जम्बू , तेणं कालेणं तेणं समएणं सावत्थी नयरी । कोट्ठए चेइए । जियसच राया ॥२६७॥
तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नाम गाहावई परिवसइ अड्डे । चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वद्धिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं । अस्सिणी भारिया ॥२६८॥
सामी समोलढे । जहा आणन्दो तहेव गिहिधम्म पडिवजह । सामी वहिया विहरइ ॥ २६९ ॥
तए णं से नन्दिणीपिया समणोवासए जाए जाव विहरइ॥२७० ॥
तए णं तस्स नन्दिणीपियस्स समणोवासयस वहूहिं सीलब्बयगुण जाव भावेमाणस्स चोइस संवच्छराई वीइकन्ताई। तहेव जेट्ठ पुत्तं ठवेइ। धम्मपण्णत्ति। वीसं वासाई परियागं । नाणत्तं। अरुणगवे विमाणे उववाओ।महाविदेहे वासे सिज्झिहिइ ॥ २७१ ॥
॥निक्लेवो॥ नवमं नन्दिणीपियज्झयणं समत्तं ॥