________________
६६
उवासगदसासु
[ ८-२५६
तए णं सा रेवई गाहावइणी महासयपणं समणोवासएणं एवं वृत्ता समाणी एवं वयासी । " रुट्टे णं ममं महासयए समणोवासए, होणे णं ममं महासयए, अवज्झाया णं अहं महासयएणं समणोवासएणं, न नज्जइ णं, अहं केण वि कुमारेणं मारिजिस्सामि " त्ति कट्टु भीया तत्था - तसिया उव्वग्गा संजायभया सणियं २ पञ्च्चोसक्कर, २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ, २ त्ता ओहय जाव झियाइ ॥ २५६ ॥
तणं सा रेवई गाहावइणी अन्तो सत्तरत्तस्स अलसपुणं वाहिणा अभिभूया अट्टदुहट्टवसट्टा कालमासे कालं किच्चा इमसेि रयणप्पभाष पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्ठिइएस नेरइएस नेरइयत्ताए उववन्ना
॥ २५७ ॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, समोसरणं जाव परिसा पडिगया ॥ २५८ ॥
" गोयमा " इ समगे भगवं महावीरे एवं वयासी । " एवं खलु, गोयमा, इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणन्तियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकङ्क्षमाणे विहरइ । तए णं तत्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकड्रमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागया, मोहुमाय जाव एवं वयासी तहेव जाव दोचं पि तच्च पि एवं वयासी । तए णं से महासयए समणोवासए रेवईए गाहावणीए दोचं पि तचं पि एवं वृत्ते समाणे आसुरते ४ ओहिं