________________
८-२५४] अहमं महासययज्झयणं अयं अज्झथिए ४। “एवं खलु अहं इमेणं उरालेणं " जहा आणन्दो तहेव अपच्छिममारणन्तियसंलेहणाए झुसियसरीरे भन्तपाणपडियाइक्खिए कालं अणवकपमाणे विहरइ॥२५२॥
तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झक्साणेणं जाव खओवलमेणं ओहिणाणे समुप्पन्ने । पुरथिनेणं. लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्षिणेणं पञ्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवन्तं वासहरपब्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सहिइयं जाणइ पासइ ॥ २५३ ॥
तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उन्तरिजयं विकमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ, २त्ता महासययं तहेव भणइ जाव दोचं पि तचं पि एवं क्यासी। “ह भो" तहेव ॥ २५४॥
तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोचं पि तचं पि एवं बुत्ते समाणे आसुरत्ते ४ ओहिं पर अइ, २त्ता ओहिणा आभाएइ, २त्ता रेवई गाहावाण एवं क्यासी । “ह भो रेवई, अपत्थियपत्थिए ४, एवं खलु तुम अन्नो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमासे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइ.
वाससहस्सटिइएसु नेरइएतु नेरइयत्ताए उववजिहिास" . ॥२५५॥