________________
८-२६१]
अहमं महासयमज्झयणं
पउनइ, २त्ता ओहिणा आभोएइ, २त्ता रेवई गाहावइणि एवं वयासीजाव "उववजिहिसि"। नो खलु कप्पइ,गोयमा, समोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तच्चेहि तहिएहि सन्भूएहिं अणिटेहिं अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए । तं गच्छ णं, देवाणुप्पिया, तुमंमहासययं समणोवासयं एवं वयाहि । “नो खलु,देवाणुप्पिया, कप्पइ समणोवासगस्स अपच्छिम जावभत्तपाणपडियाइक्खियस्त परो सन्तेहिं जाव वागरित्तए । तुमे य णं, देवाणुप्पिया, रेवई गाहावइणी सन्तेहिं ४ आणिटेहिं ५ वागरणेहिं वागरिया। तंणं तुमं एयस्स ठाणस्स आलोएहि जाच जहारिहं च पायच्छि पडिवजाहि" ॥२५९॥
तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स "तह" ति एयमटुं विणएण पडिसुणेइ, २त्ता तओ पडिणिक्खमइ,२त्ता रायगिहं नयरं मझमझेणं अणुप्पविसइ, २त्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासर तेणेव उवागच्छइ ॥२६०॥
तए णं से महासयए समणोवासए भगवं गोयमं एजमाणं पासइ, २त्ता हट्ट जाव हियए भगवं गोयमं वन्दइ नमसइ॥२६१ ॥
तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी । “एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे एवमाइक्खा भासइ पण्णवेइ परूवेइ । “ नो खलु कप्पइ, देवाणुप्पिया, समणोवासगस्स अपच्छिम जाव वागरित्तए। तुमे णं, देवाणुप्पिया, रेवई गाहावइणी सन्तेहिं जाव वाग