________________
५८
उवासगदसासु [७-२१९खरंसि वा पुच्छसि वा पिच्छसि वा सिद्भसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ,तहि तहिं निचलं निप्पंदं घरेइ । एवामेव समणे भगवं महावीरे ममं वहहिं अटेहि य हऊहि य जाव वागरणेहि य जहिं जहिं गिण्हड, तहिं तहिं निप्पट्ठपसिणवागरणं करेइ । से तेण?णं, सदालपुत्ता, एवं बुञ्चइ नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए " ॥२१९॥
तए णं से सदालपुत्ते समणोवासए गोसालं मङ्खलिपुत्रं एवं वयासी । “जम्हा णं, देवाणुप्पिया, तुझे मम धम्मायरियस्स जाव महावीरस्स सन्तेहिं तच्चेहि तहिएहिं सन्मूएहिं भावेहिं गुणकित्तणं करेह, तम्हा णं अहं तुम्भे पाडिहारिएणं पीढ नाव संथारएणं उवनिमन्तमि । नो, चेवणं धम्मो ति वा तवो त्ति वा । तं गच्छह णं तुम्भे मम कुम्मारावणेसु पाडिहारियं पीढफलग जाव ओगिणिहत्ताणं विहरह" ॥२२०॥
तए णं से गोसाले मललिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमटुं पडिसुणेइ, २त्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ताणं विहरइ ॥ २२१ ॥
तए णं से गोसाले महलिपुत्ते सद्दालपुत्तं समणोवासगं जाहे नोसंचाएइवहहिं आघवणाहिय पण्णवणाहि यसण्णवर णाहिय विण्णवणाहि य निग्गन्याओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नयराओ पडिणिक्खमइ, २त्ता वहिया जणवयविहारं विहरइ ॥ २२२॥
तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं