________________
७-२२८] . सत्तमं सद्दालपुत्तज्झयणं ।
५९
सील जाव भावेमाणस्स चोद्दस संवच्छरा वीइक्कन्ता । पण्णरसमस्त संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसंपजित्ताणं विहरइ ॥ २२३॥
तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुन्वरत्तावरत्तकाले एगे देवे अन्तियं पाउन्भवित्था ॥ २२४ ॥
तपणं से देवे एगं महं नीलुप्पल जाव आसें गहाय सद्दालपुत्तं समणोवासयं एवं वयासी । जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ । नवरं एक्केके पुत्ते नव मंससोल्लए करेइ । जाव कर्णायसं घाएइ, २ ता जाव आयश्चइ ॥ २२५ ॥
तणं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ
॥ २२६ ॥
66
तणं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थं पि सद्दालपुत्तं समणोवासयं एवं वयासी । हं भो सद्दालपुत्ता, समणोवासया, अपत्थियपत्थिया जाव न भञ्जसि, तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया, तं ते साथ गिहाओ नीणेमि, २ त्ता तव अग्गओ ब्याएमि, २त्ता नव मंससोल्लए करोमि, २ त्ता आदाणभरियंसि कडाहांस अहेमि, २ त्ता तव गायं मंसेणय सोणिएणय आयञ्चामि जहा णं तुमं अट्टदुहट्ट जाव ववरोविजसि
"
॥ २२७ ॥
तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वृत्तेः समाणे अभीए जाव विहरइ ॥ २२८ ॥