________________
५७
७-२१८] सत्तमं सद्दालपुत्तज्झयणं । णेहि य चाउरन्ताओसंसारकन्ताराओ साहत्थि नित्थारेइ । से तेण?णं, देवाणुप्पिया, एवं वुबइ समणे भगवं महावीरे महाधम्मकही । आगए णं, देवाणुप्पिया, इहं महानिजामए"॥
"के णं, देवाणुप्पिया, महानिजामए?" । "समणे भगवं महावीरे महानिजामए"॥ "से केण?णं?"
"एवं खलु, देवाणुप्पिया, लमणे भगवं महावीरे संसारमहासमुझे वहवे जीवे नस्समाणे विणस्समाणे बुडमाणे निवुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्यि संपावेइ । से तेण?णं, देवाणुप्पिया, एवं बुञ्चइ समणे भगवं महावीरे महानिजामए" ॥२१॥
तए णं से सद्दालपुत्ते समणोवासए गोसालं मट्टलिपुत्तं एवं वयासी। “तुम्भे णं, देवाणुप्पिया, इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्ता, पभू णं तुम मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं साद्धं विवादं करेत्तए?" "नो इणटे समझे"
"से केणटेणं, देवाणुप्पिया, एवं वुच्चइ नो खलु पभू तुझे मम धम्मायरियणं जाव महावीरेणं सद्धिं विवादं करेत्तए?"॥ __ "सद्दालपुत्ता, से जहानामए केइ पुरिसे तरुणे जुगवं जाव निडणसिप्पोबगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कडं वा तित्तिरं वा वयं वा लावयं वा कवोयं वा कविजलं वा वायसं वा सेणयं वा हत्यसि वा पायंसि वा