________________
उवासगदसासु
[७-२१७
"समणे भगवं महावीरे महागोवे"॥ "से केणटेणं, देवाणुप्पिया जाव महागोवे?" "एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसाराडवीए वहवे जीवे नस्समाणे विणस्समाणे खजमाणे छिजमाणे भिजमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे संगोवेमाणे, निव्वाणमहावासाहत्यि संपावेइ । से तेण?णं, सद्दालपुत्ता, एवं वुच्चइ समणे भगवं महावीरे महागोवे । आगए णं, देवाणुप्पिया, इहं महासत्थवाहे"॥
"के णं, देवाणुप्पिया, महासत्थवाहे ?" "सद्दालपुत्ता, समणे भगवं महावीरे महासत्यवाहे" ॥ "से केणटेणं ?" "एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसाराडवीए वहवे जीवे नस्समाणे विणस्समाणे जाव विल्लुप्पमाणे धम्ममएणं पन्थेणं सारक्खमाणे निव्वाणमहापट्टणाभिमुहे साहत्थि संपावेइ । से तेणटेणं, सद्दालपुत्ता, एवं बुच्चइ समणे भगवं महावीरे महासत्थवाहे । आगए णं, देवाणुप्पिया, इहं महाधम्मकही" ॥
"के णं, देवाणुप्पिया, महाधम्मकही ?" " समणे भगवं महावीरे महाधम्मकही" ॥ “से केणटेणं समणे भगवं महावीरे महाधम्मकही ?" " एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे उम्मग्गपडिवन्ने सप्पहविप्पणटे मिच्छत्तवलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अटेहि य जाव वागर