________________
७-२१७]
सत्तमं सद्दालपुत्तज्झयणं
५५
२. त्ता आजीवियसंघपरिवुडे जेणेव पोलासपुरे नयरे, जेणेव आजीवियसभा, तेणेव उवागच्छइ, २ त्ता आजीवियस - भाए भण्डगनिक्खेवं करेइ, २ त्ता कइवएहिं आजीविएहिं सद्धि जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ ||| 238 |||
तरणं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एजमाणं पास, २ त्तानो आढाइ नो परिजाणइ, अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ ॥ २१५ ॥
तपणं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइजमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्ठाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी । " आगए णं, देवाणुप्पिया, इहं महामाहणे " ॥ २१६ ॥
तणं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी । " के णं, देवाणुप्पिया, महामाहणे ?” ॥२१७॥ तए णं से गोसाले मङ्खलिपुत्तं सद्दालपुत्तं समणोवासयं एवं वयासी ।" समणे भगवं महावीरे महामाहणे " ॥
" से केणट्टेणं, देवाणुप्पिया, एवं बुच्चइ समणे भगवं महावीरे महामाहणे ? ”
" एवं खलु, सद्दालपुत्ता, समणे भगवं महावीरे महामाहणे उत्पन्नणाणदंसणधरे जाव महियपूइए जाव तच्च'कम्मसंपयासंपत्ते । से तेणट्टेणं, देवाणुप्पिया, एवं बुच्चाइ समणे भगवं महावीरे महामाहणे । आगए णं, देवाणुप्पिया, इहं महागोवे " ॥
"केणं, देवाणुप्पिया महागोवे ? "