________________
•७-१९९] सत्तमं सदालपुत्तज्झयणं
तए णं से सद्दालपुचे आजीविओवासए समणं भगवं महावीरं एवं वयासी । “एस णं, भन्ते, पुर्दिव मट्टिया आसी; तओ पच्छा उदएणं निमिजइ, २ चा छारेण य करिसेण य एगयओ मीसिजइ, २त्ता चक्के आरोहिजइ तओ वहवे 'करणा य जाव उट्टियाओ य कजन्ति"॥ १९७॥
तए णं समणे भगवं महावीरे सद्दालपुचं आजीविओवासयं एवं वयासी। "सद्दालपुत्ता, एस णं कोलालभण्डे किं उहाणेणं जाव पुरिसक्कारपरकमेणं कजन्ति, उदाहु अणुहाणणं जाव अपुरिसकारपरकमेणं कन्जन्ति ?" ॥१९८॥ . तए णं ले सद्दालपुचे आजीविओवासए समणं भगवं महावीरं एवं वयासी । “भन्ते, अणुटाणेणं जाव अपुरिसकारपरकमणं, नत्यि उट्ठाणे इवाजाव परकमेइवा, नियया सव्वभावा" | १९९॥
तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी । " सद्दालपुत्ता, जइ णं तुभं केइ पुरिसे चायाहयं वा पकेल्लयंवा कोलालमण्डं अवहरेजावा विक्खिरेजा वा भिन्देजावाअच्छिन्देजा वा परिटुवेजा वा अग्गिमित्ताए या भारियाए सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरेजा, तस्स णं तुमं पुरिसस्स किं दण्डं वचेजासि?" . "भन्ते, अहं णं तं पुरिसं आओसेज्जा वा हणेजा वा वन्धेजा वा महेसा वा तनेजा वा तालेजावानिच्छोडेजा वा निभच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा"॥ ___ "सहालपुत्ता, नो खलु तुम्भं केइ पुरिसे वायाहयं वा पकल्लयं वा कोलालभण्डं अवहरइ वा जाव परिटुवेइ वा अग्गिमित्ताए वाभारियाए सद्धिं विउलाई भोगभोगाईभुञ्ज