________________
५२
उवासगदसासु
[ ७-२००
माणे विहरइ । नो वा तुमं तं पुरिसं आओसेजसि वा हणेजसि वा जाव अकाले चैव जीवियाओ ववरोवेजसि । जइ नत्थि उड्डाणे इ वा जाव परकमे इ वा, नियया सव्वभावा । अह णं, तुभं केइ पुरिसे वायाहयं जाव परिट्टवेड वा अग्गिमित्ताए वा जाव विहरइ, तुमं वा तं पुरिसं आओसेसि वा जाव ववरोवेसि । तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा, तं ते मिच्छा " ॥ २०० ॥
एत्थ णं से सद्दालपुचे आजीविओवासए संबुद्धे ॥ २०९॥ तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वन्दइ नमंसइ, २ चा एवं वयासी । " इच्छामि णं, भन्ते, तुम्भं अन्तिए, धम्मं निसामेचए " ॥ २०२ ॥
तए णं समणं भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्मं परिकहेइ ॥ २०३ ॥
तए णं से सद्दालपुत्ते आजीविओोवासए लमणस्स भगas महावीरस्स अन्ति धम्मं सोचा निसम्म हट्टनुटु जाव हिए जहा आणन्दो तहा विहिधम्मं पडिवजइ । नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वह्निपउता एगा हिरण्णकोडी पवित्थरपरत्ता एगे वए दलगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वन्दइ नमंसइ, २ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छ, २ त पोलासपुरं नयर मज्झमज्झेणं जेणेव सए गिहे, जेणेव अग्निमित्ता भारिया, तेणेव उवागच्छइ, २ चा अग्निमित्तं भारियं एवं वयासी । "एवं खलु, देवाणुप्पिए, समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं, समणं भगवं महावीरं वन्दाहि जाब पज्जुवासाहि समणस्स भगवओ