________________
उवासगदसासु [७-१९२"हंता, अस्थि "॥ "नो खलु, सद्दालपुत्ता, तेणं देवेणं गोसालं महलिपुत्तं पणिहाय एवं कुत्ते" ॥१९२॥
तए णं तस्स सहालपुत्तस्स आजीविओवासयस्स सम. णणं भगवया महावीरेणं एवं बुचस्स समाणस्स इमेयासवे अज्झथिए । “एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसंपयासंपउत्ते । तं सेयं खलु ममं समणं भगवं महावीरं वन्दिचानमंसिचा पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए" एवं संपेहेइ, २चा उट्ठांए उठेइ, २त्ता समणं भगवं महावीरं वन्दइ नमसइ,२ त्ता एवं वयासी । “ एवं खलु, भन्ते, ममं पोलासपुरस्ल नयरस्ल वहिया पञ्च कुम्भकारावणसया । तत्थ णं तुभे पाडिहारियं पीढ जाव संथारयं ओगिहिचाणं विहरह" ॥१९३॥
तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमटुं पडिसुणेइ, २त्ता सद्दालपुत्तस्स आजीविओवासगस्ल पञ्चकुम्भकारावणसएसु फासुएसणिजं पाडिहारियं पीढफलग जाव संथारयं ओगिण्हित्ताणं विहरइ ॥ १९४॥
तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाह वायाहययं कोलालभण्डं अन्तो सालाहिंतो वहिया नीणेइ, .२ चा आयवंसि दलयइ ॥ १९५॥ ___ तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी। “ सद्दालपुत्ता, एस णं कोलालभण्डे कओ?" ॥१९६॥