________________
७-१९१] सत्तमं सद्दालपुत्तज्झयणं
४९ तचकम्मसंपयासंपउत्ते, से णं कल्लं इहं हवमागच्छिस्सइ। तए णं तं अहंवन्दिस्सामि जावपज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि" ॥१८८॥
तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए । परिसा निग्गया जाव पज्जुवासइ ।।१८९॥
तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठ समाणे, "एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि गं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि", एवं संपेहेइ, २त्ता पहाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्धाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ,२त्ता पोलासपुर नयरं मज्झमज्झेणं निग्गच्छइ, २त्ता जेणेव सहस्सम्ववणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २त्ता तिक्त्तो आयाहिणं पयाहिणं करेइ, २त्ता चन्दइ नमसइ, २त्ता जाव पज्जुवासइ ॥ १९०॥
तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तसे य महइ जाव धम्मकहा समत्ता ॥१९॥ __ "सद्दालपुत्ता" इ समणे भगवं महावीरे सदालपुत्तं आजीवियोवासयं एवं वयासी । “से नूणं, सद्दालपुत्ता, कल्लं तुमं पुवावरण्हकालसमयंलि जेणेव असोगवणिया जाव विहरसि । तएणं तुम्भं एगे देवे अन्तियंपाउन्भवित्था। तए णं से देवे अन्तलिक्खपडिवन्ने एवं वयासी। "हं भो सद्दालपुत्ता," तं चेव सन्वं जाव "पजवासिस्सामि"। से नूणं, सहालपुचा, अद्वे समढे?" ॥