________________
उवासगदसासु [७-१८४सए य अलिआरए य जम्बूलए य उट्टियाओ य करेन्ति, अन्ने य से वहवेपुरिसा दिण्णभइभत्तवेयणा कल्लाल्लिं तेहिं वहूहिं करएहि य जाव उट्टियाहि य रायमगंसि वित्तिं कप्पेभाणा विहरन्ति ॥१८४॥
तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ, २त्ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसंपजित्ताणं विहरइ ॥१८५॥
तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था ॥१८६॥
तए णं से देवे अन्तलिक्खपडिवन्ने सखिखिणियाई जाव 'परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी । "एहिइ णं, देवाणुप्पिया, कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडपन्नमणागयजाणए अरहा जिणे केवली सवण्णू सव्वदरिसी तेलोकवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अञ्चणिज्जे वन्दणिजे सकाराणजे संमाणणिजे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जवासणिजे तच्चकम्मसंपयासंपउत्ते । तं णं तुमं वन्देजाहि जाव पज्जुवासेजाहि, पाडिहारिएणं पीढफलगसिजासंथारएणं उवनिमन्तेजाहि" ॥ दोचं पि तचं पि एवं वयइ, २त्ता जामेत दिसिं पाउन्भूए तामेव दिसिं पडिगए ॥१८७॥
तएँ णं तस्स सहालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झस्थिए ४ समुप्पन्ने । “एवं खलु ममं धम्मायरिए धम्मोवएलए गोसाले मङ्खलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणघरे जाव