________________
सत्तमं सदालपुत्तज्झयणं ।
॥ उक्खेवो॥
पोलासपुरे नाम नयरे । सहस्सम्बवणे उजाणे । जियसच राया ॥१८०॥
तत्व णं पोलासपुरे नयरे सदालपुत्ते नाम कुम्भकारे आजीवियोवासए परिवसइ । आजीवियसमयंसि लट्टे गहियटे पुच्छियटे विणिच्छ्यिढे अभिगय? अहिमिंजपेमागुरागरते य " अयमाउसो आजीवियसमए अहे अयं परमटे सेसे अणटे"त्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ ॥ २८१॥
तस्स णं सद्दालपुत्तस्स आजीविओवासगस्त एक्का हिरणकोडी निहाणपडत्ता एका वद्धिपउत्ता एका पवित्थरपउत्ता एके वए दसगोहासस्सिएणं वएणं ॥ १८२॥ • तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था ॥ १८३॥
तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पञ्च कुम्भकारावणसया होत्था। तत्य णं वहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकलिं वहवे करए य वारए य पिहडए य घडए य अद्धघडए य कल