________________
६-१७३]
छहं कुण्डकोलियज्झयणं
४५.
रूवा दिव्या देवडी ३ उट्ठाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया । तो जं वदसि सुन्दरी णं गोसालस्स महूलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्टाणे इ वा जाव नियया सव्वभावा, महुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा जाव अणियया सव्वभावा, तं. ते मिच्छा " ॥ १६९ ॥
तणं से देवे कुण्डकोलिएणं समणोवासएणं एवं बुत्ते समाणे सङ्किय जाव कलुससमावन्ने नो संचाएइ कुण्डको - लियस्स समणोवालयस्स किंचि पामोक्खमाइक्खित्तपः नाममुद्दयं च उत्तरिजयं च पुढविसिलापट्टए ठवेइ, २ ता जामेव दिसिं पाउन्भूए, तामेव दिसिं पडिगए ॥ १७० ॥
ते काणं तेणं समएणं सामी समोसढे ॥ १७१ ॥ तप णं से कुण्डकोलिए समणोवासए इमीसे कहाए लट्टे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ ॥ धम्मका ॥ १७२ ॥
" कुण्डफोलिया " इ समणे भगवं महावीरे कुण्डको लियं एवं वयासी । " से नूणं, कुण्डकोलिया, कलं तुभ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभवित्था । तए णं से देवे नाममुद्दं च तहेव जाव पडि'गए। से नूणं, कुण्डकोलिया, अट्टे समट्टे " ?
66 हन्ता, अस्थि " |
" तं धन्ने सिणं तुमं, कुण्डकोलिया, " जहा कामदेवो
॥ १७३ ॥
" अजो " इ समणे भगवं महावीरे समणे निग्गन्थे य निगन्थीओ य आमन्तित्ता एवं वयासी । " जंह ताव, अज्जो,