________________
४४
उवासगदसासु
[ ६-१६६
कोलियं समणोवासयं एवं वयासी । "हं भो कुण्डकोलिया समणोवासया, सुन्दरी णं, देवाणुप्पिया, गोसालस्स मङ्गलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे इ वा कम्मं इवा व इवा वीरिए इ वा पुरिसक्कारपरक्कमे इवा, नियया सव्वभावा; मङ्गुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अत्थि उट्ठाणे इ वा जाव परक्कमे इवा, अणियया सव्वभावा " ॥ १६६ ॥
तणं से कुण्डको लिए समणोवासए तं देवं एवं वयासी । "जइ णं, देवा, सुन्दरी गोसालस्स मङ्गलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा; मङ्गुली णं समणस्स भगवओ महावीरस्त धम्मपण्णत्ती, अस्थि उट्ठाणे इ वा जाव अणियया सव्वभावा । तुमे णं, देवा, इमा एयारुवा दिव्वा देविड्डी, दिव्वा देवज्जुइ, दिव्वे देवाणुभावे किण्णा लद्धे किण्णा पते किण्णा अभिसमन्नागए, किं उट्ठाणेणं जाव पुरिसक्कारपरक्कमेणं, उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ? " ॥ १६७ ॥
तणं से देवे कुण्डकोलियं समणोवासयं एवं वयासी । " एवं खलु, देवाणुप्पिया, मए इमेयारूवा दिव्वा देविड्डी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिस
मन्नागया " ॥ १६८ ॥
तए णं से कुण्डकोलिए समणोवासए तं देवं एवं वयासी । “जइणं, देवा, तुमे इमा एयारुवा दिव्वा देविडी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नत्थि उट्ठाणे इ वा जाव परकमेइवा, ते किं न देवा ? अह णं, देवा, तुमे इमा एया