________________
छठं कुण्डकोलियज्झयणं ।
॥ उक्खेवो॥
एवं खलु, जम्बू, तेणं कालेणं तेणं समएणं कम्पिल्लपुरे नयरे । सहस्सम्बवणे उजाणे । जियसचू राया। कुण्डकोलिए,गाहावई । पूसा भारिया। छ हिरण्णकोडीओनिहाणपउत्ताओ छ वद्धिपउत्ताओ छ पवित्थरपउत्ताओ छ वया दसगोसाहस्सिएणं चएणं । सामी समोसढे । जहा कामदेवा तहा सावयधम्म पडिवजइ । सवेच वत्तव्वया जाव पडिलामेमाणे विहरइ ॥ १३ ॥
तए णं से कुण्डकोलिए समणोवासए अन्नया कयाइ पुवावरण्हकालसमयांस जेणेव असोगवणिया, जेणेव पुढविसिलापट्टए, तेणेव उवागच्छइ, २त्ता नाममुद्दगं च उत्तरिजगं च पुढविसिलापट्टए ठवेइ, २ समणस्स भगव
ओ महावीरस्स अन्तियं धम्मपण्णात्तिं उवसंपजित्ताणं विहरइ ॥१६॥
तए णं तस्स कुण्डकोलियरस समणोवासयस्स एगे । देवे अन्तियं पाउन्मवित्था ॥ १६५॥
तए गं ले देवे नाममुदं च उत्तरिजं च पुढविसिलापट्टयाओ गेण्हइ, २त्ता सखिखिणि अन्तलिक्खपडिवन्ने कुण्ड