________________
४२
उवासगदसासु
[ ५-१५८
गिहाओ नीणेमि, २त्ता आलभियाए नयरीए सिंघाडग जाव पहेसु सव्व समन्ता विप्पइरामि, जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि " ॥ १५८ ॥
तणं से चुल्लसयए समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ ॥ १५९ ॥
तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासिता दोघं पि तच पि तच भइ जाव " ववरोतच्चं तहेव विज्जसि " ॥ १६०॥
तणं तस्स लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्तस्स समाणस्स अयमेयारूवे अज्झस्थिए ४ । " अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयश्चर, जाओ वि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ वह्निपउत्ताओ छ पवित्थरपडत्ताओ, ताओ वियणं इच्छा ममं साओ गिहाओ नणित्ता, आलभियाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए " न्ति कट्टु उट्ठाइए जहा सुरादेवो । तहेव भारिया पुच्छर, तहेव कहे ॥१६१ ॥
सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्धे विमाणे उववन्ने । चत्तारि पलिओ माई ठिई। सेसं तहेव जाव महाविदेहे वासे सिज्झिहि || १६२ ||
॥ निक्खेवो ॥
॥ पञ्चमं चुल्लसययज्झयणं समन्तं ॥