________________
३-१३९] तइयं चुलणीपियज्झयणं जेणं मम कणीयसं पुत्तं साओ गिहाओ तहेव जाव आयवइ, जा वि य णं इमा ममं माया भद्दा सत्यवाही देवयगुरुजणणी दुक्करदुक्करकारिया, तं पि य णं इच्छइ साओ गिहाओ नाणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु मम एयं पुरिसं गिणिहत्तए " त्ति कहु उट्ठाइए, से वि य आगासे उप्पइए, तेणं च खम्भे आसाइए, महया महया सद्देणं को लाहले कए ॥ १३८॥
तए णं सा भद्दा सत्यवाही तं कोलाहलसहं सोचा निसम्म जेणेव चुलणीपिया समणोवासप तेणेव उवाग. च्छइ, २ ता चुलणीपियं लमणोवासयं एवं वयासी । “किं णं, पुत्ता, तुम महया महयासद्देणं कोलाहले कए १३९॥
तए णं से चुलणीपिया समणोवासए अम्मयं भई सत्थवाहिं एवं वयासी । “एवं खलु, अम्मो, न जाणामि, के वि पुरिसे आसुरत्ते ५एगं महं नीलुप्पल जाव आसिंगहाय मम एवं वयासी, "हं भो चुलणीपिया समणोवासया, अपस्थियपत्थिया ४ वजिया, जइ णं तुमंजाव ववरोविजसि। अहं तेणं पुरिसणं एवं वुत्ते समाणे अभीए जाव विहरामि । तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ, २त्ता ममं दोचं पि तचं पि एवं वयासी । "हं भो चुलणीपिया "समणोवासया, " तहेव जाव गायं आयञ्चइ । तए णं अहं तं उज्जलं जाव आहियासेमि । एवं तहेव उच्चारेयन्वं सव्वं जाव ऋणीयसं जाव आयञ्चइ । अहं तं उजलं जाव अहियासेमि । तए णं से पुरिसे ममं अभीयं जाच पासइ, २त्ता ममं चउत्थं पि एवं वयासी, "हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया, जाव न भजसि, तो ते अज