________________
३६
उवासगदसासु [३-१४०जा इमा माया गुरु जाव ववरोविजसि"। तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि । तए णं से पुरिसे दोचं पि तचं पि ममं एवं वयासी। "हं भो चुलणीपिया समणोवासया, अज जाव ववरोविज्जसि"। तए णं तेणं पुरिसेणं दोच्चं पि तच्चं पि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५, " अहोणं इमे पुरिसे अणारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं साओ गिहाओ तहेव जाव कणीयसं जाव आयञ्चइ, तुमे वि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ धाएत्तए, तं सेयं खलु ममं एयं पुरिसं गिण्हित्तए"त्ति कट्ट उट्ठाइए। से वि य आगासे उप्पइए, मए वि य खम्भे आसाइए, महया महया सद्देणं कोलाहले कए " ॥ १४०॥
तए णं सा भद्दा सत्यवाही चुलणीपियं समणोवासयंः एवं वयासी । नो खलु केइ पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ, २त्ता तव अग्गो घाएइ, एस न केइ पुरिसे तव उपसग्गं करेइ, एस णं तुमे विदरिसणे दिटे। तंणं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि । तेणं तुम, पुत्ता, एयस्स ठाणस्स आलोएहि जाव' पडिवजाहि ॥१४१॥
तए णं से चुलणीपिया समणावासऐ अम्मगाए भद्दाएं. सत्थवाहीए "तह" त्ति एयमटुं विणएणं पडिसुणेइ, २त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ ॥१४२॥
तए णासे.चुलणीपिया समणोवासए पढम उवासगप-- डिमं उवसंपज्जिताणं विहरइ । पढम उवासगपडिमं अहा" सुत्तं जहा आणन्दो जाव एकारसमं पि॥१४३॥