________________
३४
उवासगदसासु [३-१३४भणइ, तहेव करेइ ॥ एवं तच्चं पिकणीयसं जान अहियासेइ ॥१३४॥
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, २ त्ता चउत्थं पि चुलणीपियं समणोवासयं एवं वयासी । "हं भो चुलणीपिया समोवासया, अपस्थिथपस्थिया ४, जइ णं तुमं जाव न भजसि, तओ अहं अजीजा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्कारिया, तं ते साओ गिहाओ नाणेमि,रत्ता तव अग्गो घाएमि, २त्ता तओ मंससोल्लए करेमि, २त्ता आदाणभरियांस कडाहयंसि अद्दहेमि,२त्ता तव गायं मंसेण य सोणि. एण य आयञ्चामि, जहा णं तुम अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजास" ॥१३५॥
तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ ॥१३६॥
तएणं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ, २त्ता चुलणीपियं समणोवासयं दोचं पि तचं पि एवं वयासी। "हं भो चुलणीपिया समणोवासया तहेव जाव ववरोविजसि" ॥१३७॥
तए णं तस्स चुलणीपियस्स समणोवासयस तेणं देवेणं दोचं पि तचं पि एवं वृत्तस्स समाणस्स इमेयालवे अज्झन थिए ५। “अहो णं इमे पुरिसे अणारिए अणारियवुद्धी अणारियाई पावाई कम्माई समायरइ, जेणं मम जेटुं पुत्तं साओ गिहाओ नाणेइ, २त्ता मम अग्गओ घाएइ, २त्ता जहा कयं तहा चिन्तेइ जाव गायं आयञ्चइ, जेणं मम मझिम पुत्तं साओ गिहाओ जाव सोणिएण य आयञ्चइ,