________________
३-१३३] तइयं चुलणीपियज्झयणं . ३३ जेटुं पुत्तं साओ गिहाओ नीणमि, २त्ता तव अग्गओ घाएमि, २त्ता तओ मंससोल्ले करेमि, २त्ता आदाणभरियसि कडाहयंसि अद्दहेमि, २त्ता तव गायं मंसेण य सोणिएण य आयञ्चामि, जहा णं तुमं अदुहट्टवसट्टे अकाले चेव जीवियाओं ववरोविजसि"॥ १२९ ॥
तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ ॥१३०॥
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ, २त्ता दोचं पि तच्चं पि चुलणीपियं समणोवासयं एवं वयासी । "हं भो चुलणीपिया समणोवासया," तं चेव भणइ, जाव विहरइ ॥१३१॥
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरत्ते चुलणीपियस्स समणोवासयस्स जेटुं पुत्तं गिहाओ नीणेइ, २त्ता अग्गओ धाएइ, २त्ता तओ मंससो-. ल्लए करेइ, २त्ता आदाणभरियंसि कडाहयसि अहहेइ, २ त्ता चुलणीपियस्स समणोवासयस्त गायं मंसेण य सोणिएण य आयञ्चइ ॥ १३२॥
तए णं से चुलीपिया समणोवासए तं उज्जलं जाव अहियासेइ ॥१३३॥
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ,२त्ता दोच्च पिचुलणीपियं समणोवासयं एवं वयासी। "हं भो चुलणीपिया समणोवासया, अपत्थियपत्थिया जाव न भञ्जसि, तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि, २त्ता तव अग्गओ घाएमि" जहा जेटुं पुत्तं तहेव